Skip to content

Latest commit

 

History

History
136 lines (120 loc) · 20.9 KB

README-SA.md

File metadata and controls

136 lines (120 loc) · 20.9 KB
Read this guide in other languages

नवशिक्षिता: मुक्तस्रोतयोगदानकर्त्रृणां स्वागतं!

अभ्यर्थनस्य स्वागतं कुर्वन्तु प्रथमतया केवलं अनुरूप साधनानि परीक्ष्यन्ताम्

एषा मुक्तस्रोतेषु योगदानं कर्तुं नवोदितानां कृते साधनानां सूची अस्ति।

यदि भवन्त: अत्राधिकं साधनं प्राप्नुवन्ति तर्हि कृपया एकं पूल् अनुरोधस्य माध्यमेन योगदानं कुर्वन्तु।

यदि भवतः कश्चन प्रश्नः वा टिप्पणी अस्ति तर्हि कृपया एकं मुद्दं निर्माणं कुर्वन्तु।

अन्तर्वस्तु

सामान्यरूपेण मुक्तस्रोतेषु योगदानं कर्तुं

  • मुक्तस्रोतेषु योगदानं कर्तुं निश्चितगाइड् by @DoomHammerNG
  • मुक्तस्रोतस्य एकं परिचयं - GitHub मध्ये भवतः सफलतायाः मार्गदर्शनाय DigitalOcean द्वारा ट्यूटोरियलम्।
  • Issuehub.io - लेबलं च भाषया GitHub समस्याः अन्वेष्टुं एकं उपकरणम्।
  • Code Triage - लोकप्रियभाण्डागाराणां च भाषया परीक्षणस्य कृते समस्याः अन्वेष्टुं उपकरणम्।
  • Awesome-for-beginners - एकं GitHub रेपो यः नवयोगदानकर्तृणां कृते उत्तमानि बग्स् युक्तानि प्रोजेक्टान् संगृह्य वर्णयति च लेबलम्।
  • Open Source Guides - तेषां व्यक्तिनां, समुदायानां च कम्पनीनां कृते साधनानां संग्रहः यः मुक्तस्रोतप्रोजेक्टं चलयन्ति च तस्मिन् योगदानं कर्तुं शिक्षयन्ति।
  • 45 Github Issues Dos and Don’ts -GitHub मध्ये Do's च Don'ts।
  • GitHub Guides - GitHub यः प्रभावशीलतया उपयोगं कर्तुं मूलगाइड्।
  • Contribute to Open Source - एकं सिमुलेशनपरियोजनायाः कृते कोडस्य योगदानं कृत्वा GitHub workflow ज्ञातुम्।
  • Linux Foundation's Open Source Guides for the Enterprise - लिनक्सफाउंडेशनस्य मुक्तस्रोतस्य गाइड्।
  • CSS Tricks An Open Source Etiquette Guidebook - केण्ट्सी डोड्स् च साराद्रैसनरः द्वारा लिखितं एकं मुक्तस्रोतशिष्टाचारगाइडबुक्।
  • A to Z Resources for Students - एकं नवीनकोडिङ्गभाषां ज्ञातुम् कॉलेज्चात्राणां कृते साधनानां च अवसराणां घुमावदारसूचिः।
  • Pull Request Roulette - एषा साइट् GitHub मध्ये होस्टिकृतानि मुक्तस्रोतप्रोजेक्टेभ्यः समन्वितानि समीक्षा कृते प्रस्तुतानि पूलानुरोधानां सूची अस्ति।
  • "How to Contribute to an Open Source Project on GitHub" by Egghead.io - GitHub मध्ये मुक्तस्रोतपरियोजनायां योगदानं कथं आरभ्यते इति एकं क्रमबद्धं वीडियो गाइड्।
  • Contributing to Open Source: A Live Walkthrough from Beginning to End - एके मुक्तस्रोतयोगदाने अस्य पूर्वाभ्यासे एकं उपयुक्तं प्रोजेक्टं चुनन्ति च एकस्मिन् समस्यायां कर्म कृत्वा, PR मध्ये विलयः इति सर्वं समाहितम् अस्ति।
  • "How to Contribute to Open Source Project by" Sarah Drasner - ते GitHub मध्ये अन्यस्य परियोजनायाः कृते एकं पूलानुरोधः (PR) योगदानं कर्तुं ध्यानं दत्तवन्तः सन्ति।
  • "How to get started with Open Source by" Sayan Chowdhury - एषः लेखः स्वप्संदीष्टया भाषया रुच्याधारितायां नौसिखियाणां कृते मुक्तस्रोतेषु योगदानं कर्तुं साधनान्य् अपि समावेशयति।
  • "Browse good first issues to start contributing to open source" - GitHub इदानीं भवन्तं मुक्तस्रोतेषु योगदानं कर्तुं आरभ्य प्रथमं उत्तमानि समस्याः अन्वेष्टुं साहाय्यं करोति।
  • "How to Contribute to Open Source Project" by Maryna Z - एषः व्यापकलेखः व्यवसायानां कृते निर्दिष्टः अस्ति (किन्तु व्यक्तिगतयोगदानकर्तृणां कृते अपि उपयोगीनः) यत्र एषः मुक्तस्रोतप्रोजेक्टेभ्यः योगदानं कर्तुं कथं, किं च उचितं इति चर्चा अस्ति।
  • "start-here-guidelines" by Andrei - मुक्तस्रोतखेलस्य लोकः मुक्तस्रोतप्रयोजनाङ्गणे आरभते। विशेषतया शिक्षाया व्यावहारिकानुभवोद्देश्यानां कृते रचितम् अस्ति।

सीधा GitHub मध्ये अन्वेषणं कुर्वन्तु

अन्वेषणस्य परिणामाः यः सीधा GitHub मध्ये योगदानं कर्तुं योग्यसमस्याः सूचयन्ति।

=is%3Aissue+is%3Aopen+label%3A%22good+first+issue%22)

मोज़िला योगदानकर्तुः पारिस्थितिकतन्त्रं

मोज़िलायाः मुक्तस्रोतयोगदानकर्तृणां पर्यावरणे विभिन्नानि प्रकाराणि योगदानानि कर्तुं समर्था उपक्रमाः सन्ति।

नवमुक्तस्रोतयोगदानकर्तृणां कृते उपयोगीनि लेखानि

सामान्यरूपेण मुक्तस्रोतेषु योगदानस्य गाइडानुसरणाय।

संस्करणनियन्त्रणस्य उपयोगं कुर्वन्तु

भवतः संस्करणनियन्त्रणकौशलं सुधारयन्तु। यदि आपणे पूर्वं कदापि संस्करणनियन्त्रणस्य उपयोगः न कृतवान्तः तर्हि आपणं एतस्य अध्ययनं आवश्यकम् अस्ति।

मुक्तस्रोतपुस्तकानि

  • The Cathedral & the Bazaar - एरिक्स् एस् रेमण्डस् द्वारा लिखिता, अनेकेषां मुक्तस्रोतदर्शनानां प्रेरणास्त्रोतम् अस्ति।
  • Producing Open Source Software - कार्लोस्स् द्वारा रचितः पाठः यः मुक्तस्रोतसॉफ़्टवेयर निर्माणाय शिक्षयति।
  • The Art of Community - मुक्तस्रोतसमुदायस्य निर्माणं कुर्वन्तः एकस्य लोकप्रियपुस्तकस्य साइट्।
  • Open Advice - नवयोजनानां जनानां कृते एकः उपयोगी पुस्तकः यः पूर्वसिद्धानां योगदानकर्तृणां कार्य्येषु योगदानं ददाति।
  • Forge Your Future with Open Source - ओपन सोर्स प्रोजेक्ट्स में योगदान करके कॅरिअर कैसे बनाएं।
  • Free Software, Free Society - आर.एम. स्टालमैन् द्वारा रचितः पाठः यः मुक्तस्रोतसॉफ्टवेयरविचाराधारस्य प्रारम्भिकेतिहासस्य च चर्चा अस्ति।

मुक्तस्रोतयोगदानपहलाः

विविधासु मुक्तस्रोतपरियोजनासु योगदानं कुर्वन्तः विशेषतया आयोज्ये अनुष्ठानेषु भागं ग्रहीतुम् इच्छन्ति।

  • Hacktoberfest - एषः प्रतिवर्षं अक्टोबर् मध्ये DigitalOcean आयोज्यः मुक्तस्रोतयोगदानानुष्ठानः अस्ति।
  • Google Summer of Code - ग्रीष्मकालेषु छात्राणां कृते गूगल् यः वार्षिकं ग्रीष्मकालिनमुक्तस्रोतसंशोधनकार्यक्रमं निर्मायति।
  • Outreachy - स्त्रीणां अल्पसंख्यक समुदायानां च योगदानकर्तृणां कृते एकः उपक्रमः अस्ति।
  • Hack for LA - मुक्तस्रोतप्रयोजनं येन सामाजिकमुद्द्यानां समाधानं कर्तुं प्रयत्नं कुर्वन्तः।
  • Open Source Day - मुक्तस्रोतयोगदानकर्तृणां कृते वार्षिकमुपक्रमः अस्ति।

लाइसेंसः

मुक्तस्रोत परियोजनायाः कृते उचितां लाइसेंसं कथं चुनन्ति इति एषः खण्डः भवतः शिक्षयति।

  • Licensing a repository - GitHub मध्ये मुक्तस्रोतप्रयोजनायां लाइसेंसं कथं जोड़न्ति।
  • Choose a License - एषा साइट् यः प्रोजेक्टाय हेतु उचितलाइसेंसं कथं चुनन्ति इति शिक्षयति।